A 570-5 Vaiyākaraṇabhūṣaṇasāra

Template:NR

Manuscript culture infobox

Filmed in: A 570/5
Title: Vaiyākaraṇabhūṣaṇasāra
Dimensions: 28 x 10 cm x 79 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1880
Acc No.: NAK 5/3560
Remarks:


Reel No. A 570-5

Inventory No. 84547

Title Vaiyākaraṇabhūṣaṇasāra

Remarks

Author Kauṇḍa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features abridgement of the author's own Vaiyākaraṇabhūṣaṇa, commentary on Bhaṭṭoji Dīkṣita's Vaiyākaraṇamatonmajjana, on the philosophy of grammar, i.e. semantics

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 10.0 cm

Binding Hole

Folios 79

Lines per Folio 6

Foliation figures in the bottom of the right-hand margin of the verso

Scribe

Date of Copying VS 1880

Place of Deposit NAK

Accession No. 5/3560

Manuscript Features

There are some corrections apparently made by the scribe himself, as well as numerous marginal notes and glosses, especially on the first two folios.

Above the foliation in the left-hand margin, the abbreviation vai° bhū° (la°) appears on the verso of each folio. Likewise, above the foliation in the right-hand margin, the word rāmaḥ appears.

On the back of fol. 1 the following definitions have been inscribed by some other hand:

nāmamātreṇa vastusaṃkīrttanam uddeśaḥ | avyāptyativyāptyasaṃbhava etad dūṣaṇatrayarahito dharmaḥ lakṣaṇaṃ | lakṣye lakṣaṇasamanvayaḥ parīkṣā | lakṣyavṛttitve sati lakṣyaikadeśāvṛttitvaṃ avyāptiḥ | yathā gauḥ (!) kapilatvaṃ | lakṣyavṛttitve sat⟪i⟫y alakṣyavṛttitvam ativyāptiḥ | yathā goḥ śṛṃgatvaṃ | lakṣyamātrāvarttanam asaṃbhavaḥ | yathā gor ekasaphatvaṃ

On the back of fol. 79 the following verse has been inscribed, maybe by the scribe of the MS:

śrīmadbra[[hma]]vilāsapaṃḍitamaṇir vidyāvatām agraṇīr
vāṇīpādasaroruhārpitamatir vaṃśābdhitārāpatiḥ ||
satkīrttījavapur viśālanayana[[ḥ]] śrīratnadīpe budhe
sacchobhām abhivarddhayan vijayate lāvaṇyavārāṃ nidhiḥ || 1

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

[[śrī]]lakṣmīramaṇaṃ naumi gaurīramaṇarūpiṇaṃ ||
sphoṭarūpaṃ yataḥ sarvaṃ jagad etad vivarttate || 1 ||
aśeṣaphaladātāraṃ bhavā⟪dbhi⟫[[bdhi]]taraṇe tarim ||
śeṣāśeṣārthalābhārthaṃ prārthaye śeṣabhūṣaṇaṃ || 2 ||
pāṇinyādimunīn praṇamya pitaraṃ raṃgojibhaṭṭābhidhaṃ
dvaitadhvāṃtanivāraṇādiphalikāṃ puṃbhāvavāgdevatāṃ
ḍhuṃḍhiṃ gautamajaiminīyavacanavyākhyātṛbhir dūṣitān
siddhāṃtān upapattibhiḥ prakaṭaye teṣāṃ vaco dūṣaye || 3 ||

prāripsitapratibaṃdhakopaśamanāya kṛtaṃ śrīphaṇismaraṇarūpaṃ maṃgalaṃ śiṣyaśikṣāyai nibadhnan cikīrṣitaṃ pratijānīte ||

phaṇibhāṣitabhāṣyābdheḥ śabdakaustubha uddhṛtaḥ ||
tatra nirṇīta evārthaḥ saṃkṣepeṇeha kathyate || 1 ||
(fol. 1v1–6)

End

na ca varṇānupūrvyai⟪pratityavachekatayor iva⟫va pratītyavachedakatvayor nirvāhaḥ ghaṭaghaṭatvāder api saṃyogaviśeṣaviśiṣṭamṛdā ākārādibhiś cānyathāsidhyāpateḥ (!) tasmāt sā jātir eva vācikā tādātmyena tadavachedikā ceti | nanu saro rasa ityādau jātyoḥ svatvād (!) aryabodhabhido (!) na syād ata āha | aupādhiko veti || vā tvarthe || upādhivānupūrvī (!) saiva jātiviśeṣābhivyaṃjaketi (!) bhedaḥ kāraṇībhūtajānasyeti nātiprasaṃga iti bhāvaḥ upādhiprayuktajñānavailakṣaṇye dṛṣṭāṃtam āha || varṇānām iti<ref>This is really the end of the commentary on verse 71 (śakyatve etc.)</ref> 74 ruṃ || śrīmadbhūṣaṇasāreṇa bhūpaye (!) śeṣabhūṣaṇam 77

(fol. 78v2–6)

Colophon

iti (fol. 79r1) śrīmatpadavākyapārāvārīṇa(!)dhurīṇaraṃgojibhaṭṭātmajakauṃḍa-bhaṭṭakṛte vaiyyākara(!)bhūṣaṇasāre sphoṭavādeḥ (!) samāpta (!) samāptaś cāyaṃ bhūṣaṇasāraḥ || saṃvat 1880 jayanāmasaṃvatsare caitramāse śuklapakṣe pratipadāyāṃ tithi (!) maṃdavāsare ||    ||    ||

(fol. 78v6–79r2)

Microfilm Details

Reel No. A 570/5

Date of Filming 21-05-1973

Exposures 82

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 19-07-2007


<references/>