A 570-5 Vaiyākaraṇabhūṣaṇasāra
Manuscript culture infobox
Filmed in: A 570/5
Title: Vaiyākaraṇabhūṣaṇasāra
Dimensions: 28 x 10 cm x 79 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1880
Acc No.: NAK 5/3560
Remarks:
Reel No. A 570-5
Inventory No. 84547
Title Vaiyākaraṇabhūṣaṇasāra
Remarks
Author Kauṇḍa Bhaṭṭa
Subject Vyākaraṇa
Language Sanskrit
Text Features abridgement of the author's own Vaiyākaraṇabhūṣaṇa, commentary on Bhaṭṭoji Dīkṣita's Vaiyākaraṇamatonmajjana, on the philosophy of grammar, i.e. semantics
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 10.0 cm
Binding Hole
Folios 79
Lines per Folio 6
Foliation figures in the bottom of the right-hand margin of the verso
Scribe
Date of Copying VS 1880
Place of Deposit NAK
Accession No. 5/3560
Manuscript Features
There are some corrections apparently made by the scribe himself, as well as numerous marginal notes and glosses, especially on the first two folios.
Above the foliation in the left-hand margin, the abbreviation vai° bhū° (la°) appears on the verso of each folio. Likewise, above the foliation in the right-hand margin, the word rāmaḥ appears.
On the back of fol. 1 the following definitions have been inscribed by some other hand:
nāmamātreṇa vastusaṃkīrttanam uddeśaḥ | avyāptyativyāptyasaṃbhava etad dūṣaṇatrayarahito dharmaḥ lakṣaṇaṃ | lakṣye lakṣaṇasamanvayaḥ parīkṣā | lakṣyavṛttitve sati lakṣyaikadeśāvṛttitvaṃ avyāptiḥ | yathā gauḥ (!) kapilatvaṃ | lakṣyavṛttitve sat⟪i⟫y alakṣyavṛttitvam ativyāptiḥ | yathā goḥ śṛṃgatvaṃ | lakṣyamātrāvarttanam asaṃbhavaḥ | yathā gor ekasaphatvaṃ
On the back of fol. 79 the following verse has been inscribed, maybe by the scribe of the MS:
- śrīmadbra[[hma]]vilāsapaṃḍitamaṇir vidyāvatām agraṇīr
- vāṇīpādasaroruhārpitamatir vaṃśābdhitārāpatiḥ ||
- satkīrttījavapur viśālanayana[[ḥ]] śrīratnadīpe budhe
- sacchobhām abhivarddhayan vijayate lāvaṇyavārāṃ nidhiḥ || 1
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
- [[śrī]]lakṣmīramaṇaṃ naumi gaurīramaṇarūpiṇaṃ ||
- sphoṭarūpaṃ yataḥ sarvaṃ jagad etad vivarttate || 1 ||
- aśeṣaphaladātāraṃ bhavā⟪dbhi⟫[[bdhi]]taraṇe tarim ||
- śeṣāśeṣārthalābhārthaṃ prārthaye śeṣabhūṣaṇaṃ || 2 ||
- pāṇinyādimunīn praṇamya pitaraṃ raṃgojibhaṭṭābhidhaṃ
- dvaitadhvāṃtanivāraṇādiphalikāṃ puṃbhāvavāgdevatāṃ
- ḍhuṃḍhiṃ gautamajaiminīyavacanavyākhyātṛbhir dūṣitān
- siddhāṃtān upapattibhiḥ prakaṭaye teṣāṃ vaco dūṣaye || 3 ||
prāripsitapratibaṃdhakopaśamanāya kṛtaṃ śrīphaṇismaraṇarūpaṃ maṃgalaṃ śiṣyaśikṣāyai nibadhnan cikīrṣitaṃ pratijānīte ||
- phaṇibhāṣitabhāṣyābdheḥ śabdakaustubha uddhṛtaḥ ||
- tatra nirṇīta evārthaḥ saṃkṣepeṇeha kathyate || 1 ||
- (fol. 1v1–6)
End
na ca varṇānupūrvyai⟪pratityavachekatayor iva⟫va pratītyavachedakatvayor nirvāhaḥ ghaṭaghaṭatvāder api saṃyogaviśeṣaviśiṣṭamṛdā ākārādibhiś cānyathāsidhyāpateḥ (!) tasmāt sā jātir eva vācikā tādātmyena tadavachedikā ceti | nanu saro rasa ityādau jātyoḥ svatvād (!) aryabodhabhido (!) na syād ata āha | aupādhiko veti || vā tvarthe || upādhivānupūrvī (!) saiva jātiviśeṣābhivyaṃjaketi (!) bhedaḥ kāraṇībhūtajānasyeti nātiprasaṃga iti bhāvaḥ upādhiprayuktajñānavailakṣaṇye dṛṣṭāṃtam āha || varṇānām iti<ref>This is really the end of the commentary on verse 71 (śakyatve etc.)</ref> 74 ruṃ || śrīmadbhūṣaṇasāreṇa bhūpaye (!) śeṣabhūṣaṇam 77
(fol. 78v2–6)
Colophon
iti (fol. 79r1) śrīmatpadavākyapārāvārīṇa(!)dhurīṇaraṃgojibhaṭṭātmajakauṃḍa-bhaṭṭakṛte vaiyyākara(!)bhūṣaṇasāre sphoṭavādeḥ (!) samāpta (!) samāptaś cāyaṃ bhūṣaṇasāraḥ || saṃvat 1880 jayanāmasaṃvatsare caitramāse śuklapakṣe pratipadāyāṃ tithi (!) maṃdavāsare || || ||
(fol. 78v6–79r2)
Microfilm Details
Reel No. A 570/5
Date of Filming 21-05-1973
Exposures 82
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 19-07-2007
<references/>